Śrīkoṣa
Chapter 4

Verse 4.34

व्योम वायुश्च तेजश्च जलं पृथ्वी च पञ्चमी।
एतत् स्थूलशरीरं तु सर्वाधारं प्रजायते॥ 4.34 ॥