Śrīkoṣa
Chapter 27

Verse 27.86

वैदिकानां हुनेदाज्यं शेषं वै मूलविद्यया।
एवं कृत्वा विधानेन कौतुकं बन्धयेत् ततः॥ 27.87 ॥