Śrīkoṣa
Chapter 27

Verse 27.87

द्वादशाक्षरमन्त्रेण पद्मसूत्रेण चैव हि।
रात्रौ महोत्सवं कुर्याच्छङ्खतूर्यरवैः शुभैः॥ 27.88 ॥