Śrīkoṣa
Chapter 28

Verse 28.2

लेपादिदूषिते बिम्बे शुद्धिं कृत्वा यथोदिताम्।
अभिषेकात् पुरा कार्याः शुद्धयोऽन्याश्च युक्तितः॥ 28.2 ॥