Śrīkoṣa
Chapter 28

Verse 28.7

स्नानप्रकारमालेपं धूपनं च विशेषतः।
सर्वदोषहरं कुर्याद् स्थानवृद्धिकरं परम्॥ 28.8 ॥