Śrīkoṣa
Chapter 28

Verse 28.13

सकलेन समालभ्य पञ्चभिः स्नापयेत् क्रमात्।
तथा च गन्धैर्गव्यैश्च पयोदध्याज्यकादिभिः॥ 28.14 ॥