Śrīkoṣa
Chapter 28

Verse 28.15

शुद्धपायसहारिद्रैस्तिलैः शुद्धविनिर्मितैः।
पेयैर्लेह्यैश्च चोष्यैश्च कन्दमूलफलादिभिः॥ 28.16 ॥