Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 28
Verse 28.15
Previous
Next
Original
शुद्धपायसहारिद्रैस्तिलैः शुद्धविनिर्मितैः।
पेयैर्लेह्यैश्च चोष्यैश्च कन्दमूलफलादिभिः॥ 28.16 ॥
Previous Verse
Next Verse