Śrīkoṣa
Chapter 28

Verse 28.16

सुरसैर्बहुभिर्दिव्यैः सोपदंशैः समन्ततः।
दधिक्षीरगुलाज्यैश्च कालपक्कैश्च पूरयेत्॥ 28.17 ॥