Śrīkoṣa
Chapter 28

Verse 28.21

वर्णसङ्करविप्रैस्तु स्पृष्टेऽष्टशतमादिशेत्।
सवर्णगामिभिश्चैवं ब्रह्मघ्नेऽष्टसहस्रकम्॥ 28.22 ॥