Śrīkoṣa
Chapter 4

Verse 4.37

यथैकसूक्ष्मदेहोऽपि देही जन्मनि जन्मनि।
देहैरनेकतामेति तता देवोऽपि मूर्तिभिः॥ 4.37 ॥