Śrīkoṣa
Chapter 28

Verse 28.32

मोहादथार्थकामाद् वा चोररूपेण चेन्नृपैः।
जलसंप्रोक्षणेनैव शुद्धिः स्यान्नात्र संशयः॥ 28.33 ॥