Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 28
Verse 28.33
Previous
Next
Original
वर्णोत्तमेव चेत् स्पष्टश्चोररूपेण केशवः।
स्नपनं कारयेत् तत्र षोडशैव घटाः स्मृताः॥ 28.34 ॥
Previous Verse
Next Verse