Śrīkoṣa
Chapter 28

Verse 28.38

सप्तकारुजनैश्चापि भक्त्या स्पृष्टे जनार्दने।
जलसंप्रोक्षणेनात्र स्नपनेन च शुध्यति॥ 28.39 ॥