Śrīkoṣa
Chapter 4

Verse 4.39

शरीरं भौतिकं प्राप्य कर्मभिः स्वैरुपार्जितैः।
दीर्घं भ्रमन्ति संसारे ते वै संसारिणो जनाः॥ 4.39 ॥