Śrīkoṣa
Chapter 28

Verse 28.47

द्विगुणं सूतशावर्तुसूतिकादाहकैः क्रमात्।
एवं मार्गेण वै कुर्याज्जलसंप्रोक्षणं बुधः॥ 28.48 ॥