Śrīkoṣa
Chapter 28

Verse 28.48

पारायणं चाध्ययनं गोदानं भोजनं तथा।
बलिभ्रमण्वेलायां तत्पात्रं यानमेव वा॥ 28.49 ॥