Śrīkoṣa
Chapter 28

Verse 28.53

सम्यगावृत्य तां भूमिं गोमयेनोपलिप्य च।
पायसं श्रवयेन्मन्त्री घृतमिश्रं सुशोभनम्॥ 28.54 ॥