Śrīkoṣa
Chapter 28

Verse 28.56

हुत्वाऽन्नं मूलमन्त्रेण प्रणवेनाज्यमेव च।
अष्टोत्तरशतं वाऽपि सहस्रं वा यथाक्रमम्॥ 28.57 ॥