Śrīkoṣa
Chapter 28

Verse 28.57

हविःशेषं ततः पश्चाद् बलिपात्रे विनिक्षिपेत्।
तत् कृत्वा लिङ्गवत् प्रोक्ष्य मूलेनावाह्य पूर्ववत्॥ 28.58 ॥