Śrīkoṣa
Chapter 28

Verse 28.63

सहस्रं वा शतं वाऽपि पञ्चविंशतिमेव वा।
लोहकुम्भं तु संगृह्य सुदुढं सूत्रवेष्टितम्॥ 28.65 ॥