Śrīkoṣa
Chapter 28

Verse 28.72

तत् सप्तविंशकं कुर्याच्चतुष्पञ्चाशकं तथा।
अष्टोत्तरशतं वा स्याद् वनमाला सहस्रिका॥ 28.74 ॥