Śrīkoṣa
Chapter 28

Verse 28.73

फलं च मानुषं दिव्यं सालोक्यं मुक्तिरेव च।
नाभ्यूरुजानुमात्रं स्यात् परं बिम्बप्रमाणतः॥ 28.75 ॥