Śrīkoṣa
Chapter 28

Verse 28.83

शूद्रस्तु मूलमन्त्रेण येन वा पूजयेद्धरिम्।
वेदघोषैर्जयस्तोत्रगीतमङ्गलनिस्वनैः॥ 28.85 ॥