Śrīkoṣa
Chapter 29

Verse 29.3

समयी दीक्षितः पश्चाच्चक्रवर्त्यभिषेकवान्।
गुरुश्चैव तथाचार्यो भगवान् सप्तमः स्मृतः॥ 29.3 ॥