Śrīkoṣa
Chapter 29

Verse 29.4

यागः स्तोमो महायागश्चाध्वरोऽथ सवः क्रतुः।
हरिस्तोम इति ज्ञेयाः सप्त यागाः समासतः॥ 29.4 ॥