Śrīkoṣa
Chapter 29

Verse 29.12

निर्माल्यं न श्पृशेद् दद्याल्लङ्घयेत् वाऽशनं कुतः।
सर्वेषामेव देवानां निर्माल्यमशुचि स्मृतम्॥ 29.12 ॥