Śrīkoṣa
Chapter 29

Verse 29.21

विष्णोर्गृहाणि सर्वाणि दृष्ट्वा भक्त्याऽभिवादयेत्।
न बाहुभ्यां तरेत् सिन्धुं न गवा नान्यवाससा॥ 29.21 ॥