Śrīkoṣa
Chapter 29

Verse 29.23

अग्रभिक्षां सदा दद्याद् ग्रासमुष्टिं गवां तथा।
नाद्यात् पर्युषितं चान्नं नागतं परगेहतः॥ 29.23 ॥