Śrīkoṣa
Chapter 29

Verse 29.26

अन्त्यजं वा श्वपाकं वा नावमन्येत वैष्णवम्।
विष्ण्वर्थान्येव कर्माणि सर्वाणि मनसा स्मरेत्॥ 29.26 ॥