Śrīkoṣa
Chapter 29

Verse 29.29

इन्द्रियाणि च सर्वाणि तस्मात् तच्छिक्ष्यमादितः।
उपकारः परो धर्मः सर्वेषामिति निश्चयः॥ 29.29 ॥