Śrīkoṣa
Chapter 29

Verse 29.42

कामदं च पवित्रं च ये मन्त्रा वैदिकाः स्मृताः।
तैरेव कृतसंस्कारे वंशे जातः स्वयं पुनः॥ 29.42 ॥