Śrīkoṣa
Chapter 29

Verse 29.55

सूक्ष्मार्थं न प्रपद्यन्ते चिराच्च किमुताचिरात्।
नच रूपं विना देवो ध्यातुं केनापि शक्यते॥ 29.55 ॥