Śrīkoṣa
Chapter 29

Verse 29.61

प्रियाणि देवदत्तानि कर्मजान्यप्रियाणि च।
यः पश्येत् सततं बुद्ध्या स भक्तो नेतरो जनः॥ 29.61 ॥