Śrīkoṣa
Chapter 4

Verse 4.51

तस्मात् तेनैव रूपेण ध्येयोऽर्च्यश्च सदा बुधैः।
आकारेऽस्मिन् कृता पूजा स्तुतिर्वा ध्यानमेव वा॥ 4.51 ॥