Śrīkoṣa
Chapter 29

Verse 29.77

देवताराधने सक्तः स लिङ्गीति प्रकीर्तितः।
भैक्षमात्रेण जीवन् यः पठेच्छुश्रूषुरर्चकः॥ 29.77 ॥