Śrīkoṣa
Chapter 29

Verse 29.81

ऋतुगामी मिताहारो व्रती मूलपरः सदा।
यज्ञाध्ययनदेवार्चाशिष्यादिभरणोद्यतः॥ 29.81 ॥