Śrīkoṣa
Chapter 29

Verse 29.100

पञ्चोपनिषदो जप्त्वा प्रोक्षयेत् प्रणवेन च।
विष्णुश्चाथ महाविष्णुः सदाविष्णुरिमे त्रयः॥ 29.100 ॥