Śrīkoṣa
Chapter 29

Verse 29.104

गुरवे दर्शयित्वा तु विन्यसेत् तदनुज्ञया।
आचम्य मूलमन्त्रेण हुत्वाऽग्नौ समिधः शुचिः॥ 29.104 ॥