Śrīkoṣa
Chapter 29

Verse 29.105

आसने सुखमासीनः पादौ विन्यस्य भूतले।
पात्रं च वामहस्तेन स्पृशन् प्राणाहुतीश्चरेत्॥ 29.105 ॥