Śrīkoṣa
Chapter 29

Verse 29.108

एवं प्रातश्च सायं च गुरोर्वचनमास्थितः।
गुरोरनुज्ञया पश्चाद् गृहस्थाश्रममाश्रितः॥ 29.108 ॥