Śrīkoṣa
Chapter 30

Verse 30.4

समयाचारसंयुक्तो जपध्यानपरायणः।
एकान्ते विजने स्थाने निवाते शब्दवर्जिते॥ 30.4 ॥