Śrīkoṣa
Chapter 30

Verse 30.14

जन्मोत्कृष्टकुले भूयो भक्तिश्च पुनरच्युते।
उत्कृष्टतम एव स्यात् तथा जन्मनि जन्मनि॥ 30.14 ॥