Śrīkoṣa
Chapter 30

Verse 30.19

तस्मात् कार्यो विवेकोऽत्र गुणदोषा यथा स्थिताः।
चिन्तयेदखिलान् दोषानेकान्ते शुद्धमानसः॥ 30.19 ॥