Śrīkoṣa
Chapter 30

Verse 30.23

पुण्यदेशेषु दृष्टेषु भयेषु मरणेषु च।
तथा रोगावमानेषु वैराग्यमुपजायते॥ 30.23 ॥