Śrīkoṣa
Chapter 30

Verse 30.29

न चाकाङ्क्षेद् यशः किञ्चिद् देवदेवस्य पूजनात्।
यथा मनः प्रियेष्वेवं सक्तं देवे च भावयेत्॥ 30.29 ॥