Śrīkoṣa
Chapter 30

Verse 30.39

ऐश्वर्यमपवर्गो वा कस्यचित् किञ्चिदेव तु।
तद्गता भक्तिरेवैषामुभयस्यापि साधनी॥ 30.39 ॥