Śrīkoṣa
Chapter 30

Verse 30.52

शब्दादिविषयाञ् जित्वा रुद्धा द्वाराणि सर्वशः।
प्रविलाप्येन्द्रियाण्यन्तश्चिन्तयेत् परमं पदम्॥ 30.52 ॥