Śrīkoṣa
Chapter 30

Verse 30.57

षडङ्गानि च विज्ञाय प्रयुञ्जीत यथाविधि।
प्राणायामोऽत्र पूर्वं तु प्रत्याहारोऽथ धारणा॥ 30.57 ॥