Śrīkoṣa
Chapter 30

Verse 30.58

ततस्तर्कः समाधिश्च ध्यानं चाङ्गानि षट् क्रमात्।
ये प्रोक्ता योगिभिः पूर्वं पूररेचककुम्भकाः॥ 30.58 ॥