Śrīkoṣa
Chapter 30

Verse 30.73

योगोऽसौ योगिभिः प्रोक्तो विज्ञानक्रमयोगतः।
गुणानां यः समाहारः सहायस्य च चेतसः॥ 30.73 ॥